B 148-2 Śabdārthacintāmaṇi on Śāradātilaka
Manuscript culture infobox
Filmed in: B 148/2
Title: Śāradātilaka
Dimensions: 30 x 12 cm x 273 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/139
Remarks:
Reel No. B 148/2
Inventory No. 62300
Title Śabdārthacintāmaṇi
Remarks a commentary of Śāradātilaka
Author Premanidhi Paṃta
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, MS holds up to the middle of the 20th chapter
Size 30.0 x 12.0 cm
Binding Hole
Folios 273
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa.ciṃ. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 4/139
Manuscript Features
Exposure two contains a Stamp: Śrī3mahārājabhīmaśaṃśera jaṅgabahādura rāṇā dated VS 1988 exp. 275 contains a personal letter to the astrologer.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
yadīyāṃghridvaṃdvaṃbujabhajanato vītavidhikād
api śrīmaṃtaḥ syur jhaṭīti gatabhāgyā api janāḥ
amuṃ māhiṣmatyāḥ patim amitamatyādijananaṃ
sadā vaṃde [[vande]]<ref>Different reading: devaṃ</ref> kam api kṛtavīryātmajatanuṃ 1
na tātparyajño haṃ giriśavacasāṃ nāpi ca dṛśoḥ
sapāṃthaḥ saṃdehaṃ gamayati sudūraṃ jhaṭīti yaḥ
tahāpyetan tatrāṃbunidhitaraṇe me capalatā
kṛpābhiḥ śrībharttur na hi sadupahāsāya bhavatu 2
śabdārthacintāmaṇir eṣa nāmato
grantho bhavat premanidher dvijād dhi yat
na tra citraṃ kṛtavīryanandana
prasādalabhyaṃ kimihāsti nekṣitaṃ 3 (fol. 1v1–5)
<references/>
End
tarppaṇaprayogāt tu na kevalaṃ dhanavattāmātram apitu putrapautrādityaṃ(!) yad api syād ity artaḥ nagarakṣobhe cikīrṣite priyaṃgukāṣṭai(!)r jvalite vahnau priyaṃgu puṣpair ayutasṃkhyayā homonuṣṭe(!)yaḥ vaśyaprayogam āha sādhyetyādinā vaśīkaraṇīyaḥ sādhyaḥ tasya vṛkṣas tajjanmanakṣatravṛkṣaḥ tsya tvacaḥ lavaṇaṃ śālitaṃḍulapiṣṭaṃ ceti tribhir militvā ṣaṇna-/// (fol. 273v8–10)
Sub-colophon
|| yasyodyotamatī satī guṇavatī mātāpitomāptir
nāma premanidhīti paṃtha(!)kulabhūḥ kurmmācalo janmabhūḥ
sūpāsyaṃ kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs
tajjñe pūrtim agān naveṃdupaṭalaḥ śabdārthaviṃtāmaṇau (fol. 259v8–10)
Microfilm Details
Reel No. B 148/2
Date of Filming 03-11-1971
Exposures 277
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 01-07-2008
<references/>