B 148-2 Śabdārthacintāmaṇi on Śāradātilaka

Manuscript culture infobox

Filmed in: B 148/2
Title: Śāradātilaka
Dimensions: 30 x 12 cm x 273 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/139
Remarks:

Reel No. B 148/2

Inventory No. 62300

Title Śabdārthacintāmaṇi

Remarks a commentary of Śāradātilaka

Author Premanidhi Paṃta

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, MS holds up to the middle of the 20th chapter

Size 30.0 x 12.0 cm

Binding Hole

Folios 273

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa.ciṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 4/139

Manuscript Features

Exposure two contains a Stamp: Śrī3mahārājabhīmaśaṃśera jaṅgabahādura rāṇā dated VS 1988 exp. 275 contains a personal letter to the astrologer.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

yadīyāṃghridvaṃdvaṃbujabhajanato vītavidhikād
api śrīmaṃtaḥ syur jhaṭīti gatabhāgyā api janāḥ
amuṃ māhiṣmatyāḥ patim amitamatyādijananaṃ
sadā vaṃde [[vande]]<ref>Different reading: devaṃ</ref> kam api kṛtavīryātmajatanuṃ 1

na tātparyajño haṃ giriśavacasāṃ nāpi ca dṛśoḥ
sapāṃthaḥ saṃdehaṃ gamayati sudūraṃ jhaṭīti yaḥ
tahāpyetan tatrāṃbunidhitaraṇe me capalatā
kṛpābhiḥ śrībharttur na hi sadupahāsāya bhavatu 2

śabdārthacintāmaṇir eṣa nāmato
grantho bhavat premanidher dvijād dhi yat
na tra citraṃ kṛtavīryanandana
prasādalabhyaṃ kimihāsti nekṣitaṃ 3 (fol. 1v1–5)

<references/>

End

tarppaṇaprayogāt tu na kevalaṃ dhanavattāmātram apitu putrapautrādityaṃ(!) yad api syād ity artaḥ nagarakṣobhe cikīrṣite priyaṃgukāṣṭai(!)r jvalite vahnau priyaṃgu puṣpair ayutasṃkhyayā homonuṣṭe(!)yaḥ vaśyaprayogam āha sādhyetyādinā vaśīkaraṇīyaḥ sādhyaḥ tasya vṛkṣas tajjanmanakṣatravṛkṣaḥ tsya tvacaḥ lavaṇaṃ śālitaṃḍulapiṣṭaṃ ceti tribhir militvā ṣaṇna-/// (fol. 273v8–10)

Sub-colophon

|| yasyodyotamatī satī guṇavatī mātāpitomāptir
nāma premanidhīti paṃtha(!)kulabhūḥ kurmmācalo janmabhūḥ
sūpāsyaṃ kṛtavīryyajācyutapadaṃ vārāṇasīvāsabhūs
tajjñe pūrtim agān naveṃdupaṭalaḥ śabdārthaviṃtāmaṇau (fol. 259v8–10)

Microfilm Details

Reel No. B 148/2

Date of Filming 03-11-1971

Exposures 277

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 01-07-2008


<references/>